Aditya Stotram Lyrics | Devotional | Lord Surya | Aarde Lyrics

Aarde Lyrics

Stotram/Song/ Mantra:: Sri Aditya Stotram

Devotional  / Lord Surya 

Aarde Lyrics


Get This Lyrics In Telugu Script Click Here




Aditya Stotram Lyrics Aarde Lyrics





(srimadappayyadiksitaviracitam mahamahimanvita adityastotraratnam)

vistarayamamanam dasabhirupagato yojananam sahasraih
chakre pancharanabhitritayavati lasannemisatke nivistah |
saptaschandasturaṅgahitavahanadhuro hayanamsatrivargah
vyaktakluptakhilaṅgah sphuratu mama purah syandanascandabhanoh || 1 ||

adityairapsarobhirmunibhi-rahivarairgramaniyatudhanaih
gandharvairvalakhilyaih parivrtadasamamsasya krtsnam rathasya |
madhyam vyapyadhitisthan maniriva nabhaso mandalascandarasmeh
brahmajyotirvivartah srutinikaraghanibhavarupah samindhe || 2 ||

nirgacchantorkabimbannikhilajanibhrtam hardanadipravistah
nadyo vasvadibrndarakaganamadhunastasya nanadigutthah |
varsantastoyamusnam tuhinamapi jalanyapibantah samantat
pitradinam svadhausadhyamrtarasakrto bhanti kantiprarohah || 3 ||

sresthastesam sahasre tridivavasudhayoh pancadigvyaptibhajam
subhramsum tarakaugham sasitanayamukhan panca codbhasayantah |
arogo bhrajamukhyastribhuvanadahane saptasurya bhavantah
sarvan vyadhin susumnaprabhrtaya iha me suryapadah ksipantu || 4 ||

adityanasritah sannavatigunasahasranvita rasmayo:’nye
mase mase vibhaktastribhuvanabhavanam pavayantah sphuranti |
yesam bhuvyapracare jagadavanakrtam saptarasmyutthitanam
samsarpe cadhimase vratayajanamukhah satkriyah na kriyante || 5 ||

adityam mandalantahsphuradarunavapustejasa vyaptavisvam
pratarmadhyahnasayam samayavibhajanadrgyajussamasevyam |
prapyam ca prapakam ca prathitamatipathijnaninamuttarasmin
saksad brahmetyupasyam sakalabhayaharabhyudgamam samsrayami || 6 ||

yacchaktya:’dhisthitanam tapanahimajalotsarjanadirjagatyam
adityanamasesah prabhavati niyatah svasvamasadhikarah |
yat pradhanyam vyanakti svayamapi bhagavan dvadasastesu bhutva
tam trailokyasya mulam pranamata paramam daivatam saptasaptim || 7 ||

svahstrigandharvayaksa munivarabhujaga yatudhanasca nityam
nrttairgitairabhisugrahanutivahanairagratah sevaya ca |
yasya pritim vitanvantyamitaparikara dvadasa dvadasaite
hrdyabhirvalakhilyah saranibhanitibhistam bhaje lokabandhum || 8 ||

brahmande yasya janmoditamusasi parabrahmamukhyatmajasya
dhyeyam rupam sirodoscaranapadajusa vyahrtinam trayena |
tatsatyam brahma pasyamyaharahamabhidham nityamadityarupam
bhutanam bhunabhassvah prabhrtisu vasatam pranasuksmamsamekam || 9 ||

aditye lokacaksusyavahitamanasam yoginam drsyamantah
svacchasvarnabhamurtim vidalitanalinodaradrsyaksiyugmam |
rksamodganagesnam niratisayalasallokakamesabhavam
sarvavadyoditatvaduditasamuditam brahma sambhum prapadye || 10 ||

omityudgithabhakteravayavapadavim praptavatyaksare:’smin
yasyopastih samastam duritamapanayatvarkabimbe sthitasya |
yat pujaikapradhananyaghamakhilamapi ghnanti krcchravratani
dhyatah sarvopatapan haratu parasivah so:’yamadyo bhisaṅnah || 11 ||

aditye mandalarcih purusavibhidayadyantamadhyagamatma-
nyagopalaṅganabhyo nayanapathajusa jyotisa dipyamanam
gayatrimantrasevyam nikhilajanadhiyam prerakam visvarupam |
nilagrivam trinetram sivamanisamumavallabham samsrayami || 12 ||

abhrakalpah sataṅgah sthiraphanitimayam mandalam rasmibhedah
sahasrastesu sapta srutibhirabhihitah kincidunasca laksah |
ekaikesam catasrastadanu dinamaneradidevasya tisrah
kluptah tattatprabhavaprakatanamahitah sragdhara dvadasaitah || 13 ||

duhsvapnam durnimittam duritamakhilamapyamayanapyasadhyan
dosan duhsthanasamsthagrahaganajanitan dustabhutan grahadin |
nirdhunoti sthiram ca sriyamiha labhate muktimabhyeti cante
saṅkirtya stotraratnam sakrdapi manujah pratyaham patyurahnam || 14 || 

Post a Comment

0Comments

Post a Comment (0)