KANAKA DHAARAA STOTRAM Lyrics | Lord Durga | Devotional Lyrics

Aarde Lyrics

Album: Lord Durga Devi Songs/ Stotram
Song/ Stotram- KANAKA DHAARAA STOTRAM
WRITER :: Sankaracharya 

ఈ లిరిక్స్ ఇంగ్లీష్ ఫాంట్స్ లో పొందండి :: ENGLISH SCRIPT




vande vandāru mandāramindirānanda kandalaṃ
amandānanda sandoha bandhuraṃ sindhurānanam

aṅgaṃ hareḥ pulakabhūṣaṇamāśrayantī 
bhṛṅgāṅganeva mukuḷābharaṇaṃ tamālam |
aṅgīkṛtākhila vibhūtirapāṅgalīlā 
māṅgalyadāstu mama maṅgaḷadevatāyāḥ || 1 ||

mugdhā muhurvidadhatī vadane murāreḥ 
prematrapāpraṇihitāni gatāgatāni |
mālādṛśormadhukarīva mahotpale yā 
sā me śriyaṃ diśatu sāgara sambhavā yāḥ || 2 ||

āmīlitākṣamadhigyama mudā mukundam 
ānandakandamanimeṣamanaṅga tantram |
ākekarasthitakanīnikapakṣmanetraṃ 
bhūtyai bhavanmama bhujaṅga śayāṅganā yāḥ || 3 ||

bāhvantare madhujitaḥ śritakaustubhe yā 
hārāvaḷīva harinīlamayī vibhāti |
kāmapradā bhagavato‌உpi kaṭākṣamālā 
kaḷyāṇamāvahatu me kamalālayā yāḥ || 4 ||

kālāmbudāḷi lalitorasi kaiṭabhāreḥ 
dhārādhare sphurati yā taṭidaṅganeva |
mātussamastajagatāṃ mahanīyamūrtiḥ 
bhadrāṇi me diśatu bhārgavanandanā yāḥ || 5 ||

prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt 
māṅgalyabhāji madhumāthini manmathena |
mayyāpatettadiha mantharamīkṣaṇārthaṃ 
mandālasaṃ ca makarālaya kanyakā yāḥ || 6 ||

viśvāmarendra pada vibhrama dānadakṣam 
ānandaheturadhikaṃ muravidviṣo‌உpi |
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārthaṃ
indīvarodara sahodaramindirā yāḥ || 7 ||

iṣṭā viśiṣṭamatayopi yayā dayārdra 
dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhante |
dṛṣṭiḥ prahṛṣṭa kamalodara dīptiriṣṭāṃ 
puṣṭiṃ kṛṣīṣṭa mama puṣkara viṣṭarā yāḥ || 8 ||

dadyāddayānu pavano draviṇāmbudhārāṃ
asminnakiñcana vihaṅga śiśau viṣaṇṇe |
duṣkarmagharmamapanīya cirāya dūraṃ 
nārāyaṇa praṇayinī nayanāmbuvāhaḥ || 9 ||

gīrdevateti garuḍadhvaja sundarīti 
śākambarīti śaśiśekhara vallabheti |
sṛṣṭi sthiti praḷaya keḷiṣu saṃsthitāyai 
tasyai namastribhuvanaika gurostaruṇyai || 10 ||

śrutyai namo‌உstu śubhakarma phalaprasūtyai 
ratyai namo‌உstu ramaṇīya guṇārṇavāyai |
śaktyai namo‌உstu śatapatra niketanāyai 
puṣṭyai namo‌உstu puruṣottama vallabhāyai || 11 ||

namo‌உstu nāḷīka nibhānanāyai 
namo‌உstu dugdhodadhi janmabhūmyai |
namo‌உstu somāmṛta sodarāyai 
namo‌உstu nārāyaṇa vallabhāyai || 12 ||

namo‌உstu hemāmbuja pīṭhikāyai
namo‌உstu bhūmaṇḍala nāyikāyai |
namo‌உstu devādi dayāparāyai
namo‌உstu śārṅgāyudha vallabhāyai || 13 ||

namo‌உstu devyai bhṛgunandanāyai 
namo‌உstu viṣṇorurasi sthitāyai |
namo‌உstu lakṣmyai kamalālayāyai
namo‌உstu dāmodara vallabhāyai || 14 ||

namo‌உstu kāntyai kamalekṣaṇāyai
namo‌உstu bhūtyai bhuvanaprasūtyai |
namo‌உstu devādibhirarcitāyai
namo‌உstu nandātmaja vallabhāyai || 15 ||

sampatkarāṇi sakalendriya nandanāni 
sāmrājya dānavibhavāni saroruhākṣi |
tvadvandanāni duritā haraṇodyatāni 
māmeva mātaraniśaṃ kalayantu mānye || 16 ||

yatkaṭākṣa samupāsanā vidhiḥ 
sevakasya sakalārtha sampadaḥ |
santanoti vacanāṅga mānasaiḥ 
tvāṃ murārihṛdayeśvarīṃ bhaje || 17 ||

sarasijanilaye sarojahaste 
dhavaḷatamāṃśuka gandhamālyaśobhe |
bhagavati harivallabhe manoṅñe
tribhuvanabhūtikarī prasīdamahyam || 18 ||

digghastibhiḥ kanaka kumbhamukhāvasṛṣṭa 
svarvāhinī vimalacārujalāplutāṅgīm |
prātarnamāmi jagatāṃ jananīmaśeṣa 
lokadhinātha gṛhiṇīmamṛtābdhiputrīm || 19 ||

kamale kamalākṣa vallabhe tvaṃ 
karuṇāpūra taraṅgitairapāṅgaiḥ |
avalokaya māmakiñcanānāṃ 
prathamaṃ pātramakṛtimaṃ dayāyāḥ || 20 ||

devi prasīda jagadīśvari lokamātaḥ
kaḷyāṇagātri kamalekṣaṇa jīvanāthe |
dāridryabhītihṛdayaṃ śaraṇāgataṃ māṃ
ālokaya pratidinaṃ sadayairapāṅgaiḥ || 21 ||

stuvanti ye stutibhiramībhiranvahaṃ 
trayīmayīṃ tribhuvanamātaraṃ ramām |
guṇādhikā gurutura bhāgya bhāginaḥ
bhavanti te bhuvi budha bhāvitāśayāḥ || 22 ||

suvarṇadhārā stotraṃ yacchaṅkarācārya nirmitaṃ 
trisandhyaṃ yaḥ paṭhennityaṃ sa kuberasamo bhavet ||

Post a Comment

0Comments

Post a Comment (0)