Soundarya Lahari Lyrics | Lord Durga | Devotional Lyrics

Aarde Lyrics

Album: Lord Durga Devi Songs/ Stotram
Song/ Stotram- Soundarya Lahari 
WRITER :: Sankaracharya 

ఈ లిరిక్స్ ఇంగ్లీష్ ఫాంట్స్ లో పొందండి :: ENGLISH SCRIPT





prathama bhagaḥ – ananda lahari

bhumauskhalita padanam bhūmireva valambanam |
tvayi jata paradhanam tvameva saraṇam sive ||

sivaḥ saktya yukto yadi bhavati saktaḥ prabhavituṃ
na cedevaṃ devo na khalu kusalaḥ spanditumapi|
atastvam aradhyaṃ hari-hara-virincadibhi rapi
praṇantuṃ stotuṃ va katha-makrta puṇyaḥ prabhavati|| 1 ||

taniyaṃsuṃ paṃsuṃ tava caraṇa paṅkeruha-bhavaṃ
virinciḥ sancinvan viracayati loka-navikalam |
vahatyenaṃ sauriḥ kathamapi sahasreṇa sirasaṃ
haraḥ saṅkṣud-yainaṃ bhajati bhasitoddhūḷa navidhim|| 2 ||

avidyana-manta-stimira-mihira dvipanagari
jaḍanaṃ caitanya-stabaka makaranda srutijhari |
daridraṇaṃ cintamaṇi guṇanika janmajaladhau
nimagnanaṃ daṃṣṭra muraripu varahasya bhavati|| 3 ||

tvadanyaḥ paṇibhaya-mabhayavarado daivatagaṇaḥ
tvameka naivasi prakaṭita-varabhityabhinaya |
bhayat tratuṃ datuṃ phalamapi ca vaṃchasamadhikaṃ
saraṇye lokanaṃ tava hi caraṇaveva nipuṇau || 4 ||

haristvamaradhya praṇata-jana-saubhagya-jananiṃ
pura nari bhūtva puraripumapi kṣobha manayat |
smaroஉpi tvaṃ natva ratinayana-lehyena vapuṣa
muninamapyantaḥ prabhavati hi mohaya mahatam || 5 ||

dhanuḥ pauṣpaṃ maurvi madhukaramayi panca visikhaḥ
vasantaḥ samanto malayamaru-dayodhana-rathaḥ |
tathapyekaḥ sarvaṃ himagirisute kamapi kṛpaṃ
apaṅgatte labdhva jagadida-manaṅgo vijayate || 6 ||

kvaṇatkanci-dama kari kalabha kumbha-stananata
parikṣiṇa madhye pariṇata saraccandra-vadana |
dhanurbaṇan pasaṃ sṛṇimapi dadhana karatalaiḥ
purasta dastaṃ naḥ puramathitu raho-puruṣika || 7 ||

sudhasindhormadhye suraviṭa-pivaṭi-parivṛte
maṇidvipe nipo-pavanavati cintamaṇi gṛhe |
sivakare mance paramasiva-paryaṅka nilayam
bhajanti tvaṃ dhanyaḥ katicana cidananda-laharim || 8 ||

mahiṃ mūladhare kamapi maṇipūre hutavahaṃ
sthitaṃ svadhiṣṭane hṛdi maruta-makasa-mupari |
manoஉpi bhrūmadhye sakalamapi bhitva kulapathaṃ
sahasrare padme sa harahasi patya viharase || 9 ||

sudhadharasarai-scaraṇayugalanta-rvigalitaiḥ
prapancaṃ sinnnti punarapi rasamnaya-mahasaḥ|
avapya svaṃ bhūmiṃ bhujaganibha-madhyuṣṭa-valayaṃ
svamatmanaṃ kṛtva svapiṣi kulakuṇḍe kuhariṇi || 10 ||

caturbhiḥ srikaṇṭhaiḥ sivayuvatibhiḥ pancabhipi
prabhinnabhiḥ sambhornavabhirapi mūlaprakṛtibhiḥ |
catuscatvariṃsad-vasudala-kalasc-trivalaya-
trirekhabhiḥ sardhaṃ tava saraṇakoṇaḥ pariṇataḥ || 11 ||

tvadiyaṃ saundaryaṃ tuhinagirikanye tulayituṃ
kavindraḥ kalpante kathamapi virinci-prabhṛtayaḥ |
yadalokautsukya-damaralalana yanti manasa
tapobhirduṣprapamapi girisa-sayujya-padavim || 12 ||

naraṃ varṣiyaṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavapaṅgaloke patita-manudhavanti satasaḥ |
galadveṇibandhaḥ kucakalasa-vistrista-sicaya
haṭat truṭyatkanyo vigalita-dukūla yuvatayaḥ || 13 ||

kṣitau ṣaṭpancasad-dvisamadhika-pancasa-dudake
hutase dvaṣaṣṭi-scaturadhika-pancasa-danile |
divi dviḥ ṣaṭ triṃsan manasi ca catuḥṣaṣṭiriti ye
mayūkha-steṣa-mapyupari tava padambuja-yugam || 14 ||

sarajjyotsna suddhaṃ sasiyuta-jaṭajūṭa-makuṭaṃ
vara-trasa-traṇa-sphaṭikaghuṭika-pustaka-karam |
sakṛnna tva natva kathamiva sataṃ sannidadhate
madhu-kṣira-drakṣa-madhurima-dhuriṇaḥ phaṇitayaḥ || 15 ||

kavindraṇaṃ cetaḥ kamalavana-balatapa-ruciṃ
bhajante ye santaḥ katicidaruṇameva bhavatim |
virinci-preyasya-staruṇatara-srṛṅgara lahari-
gabhirabhi-rvagbhiḥ rvidadhati sataṃ ranjanamami || 16 ||

savitribhi-rvacaṃ casi-maṇi sila-bhaṅga rucibhi-
rvasinyadyabhi-stvaṃ saha janani sancintayati yaḥ |
sa karta kavyanaṃ bhavati mahataṃ bhaṅgirucibhi-
rvacobhi-rvagdevi-vadana-kamalamoda madhuraiḥ || 17 ||

tanucchayabhiste taruṇa-taraṇi-srisaraṇibhi-
rdivaṃ sarva-murvi-maruṇimani magnaṃ smarati yaḥ |
bhavantyasya trasya-dvanahariṇa-salina-nayanaḥ
sahorvasya vasyaḥ kati kati na girvaṇa-gaṇikaḥ || 18 ||

mukhaṃ binduṃ kṛtva kucayugamadha-stasya tadadho
harardhaṃ dhyayedyo haramahiṣi te manmathakalam |
sa sadyaḥ saṅkṣobhaṃ nayati vanita ityatilaghu
trilokimapyasu bhramayati ravindu-stanayugam || 19 ||

kiranti-maṅgebhyaḥ kiraṇa-nikurumbamṛtarasaṃ
hṛdi tva madhatte himakarasila-mūrtimiva yaḥ |
sa sarpaṇaṃ darpaṃ samayati sakuntadhipa iva
jvarapluṣṭan dṛṣṭya sukhayati sudhadharasiraya || 20 ||

taṭillekha-tanviṃ tapana sasi vaisvanara mayiṃ
niṣṇṇaṃ ṣaṇṇamapyupari kamalanaṃ tava kalam |
mahapadmatavyaṃ mṛdita-malamayena manasa
mahantaḥ pasyanto dadhati paramahlada-laharim || 21 ||

bhavani tvaṃ dase mayi vitara dṛṣṭiṃ sakaruṇaṃ
iti stotuṃ vanchan kathayati bhavani tvamiti yaḥ |
tadaiva tvaṃ tasmai disasi nijasayujya-padaviṃ
mukunda-bramhendra sphuṭa makuṭa nirajitapadam || 22 ||

tvaya hṛtva vamaṃ vapu-raparitṛptena manasa
sarirardhaṃ sambho-raparamapi saṅke hṛtamabhūt |
yadetat tvadrūpaṃ sakalamaruṇabhaṃ trinayanaṃ
kucabhyamanamraṃ kuṭila-sasicūḍala-makuṭam || 23 ||

jagatsūte dhata hariravati rudraḥ kṣapayate
tiraskurva-nnetat svamapi vapu-risa-stirayati |
sada pūrvaḥ sarvaṃ tadida manugṛhṇati ca siva-
stavaṅna malambya kṣaṇacalitayo rbhrūlatikayoḥ || 24 ||

trayaṇaṃ devanaṃ triguṇa-janitanaṃ tava sive
bhavet pūja pūja tava caraṇayo-rya viracita |
tatha hi tvatpadodvahana-maṇipiṭhasya nikaṭe
sthita hyete-sasvanmukulita karottaṃsa-makuṭaḥ || 25 ||

virinciḥ pancatvaṃ vrajati harirapnoti viratiṃ
vinasaṃ kinaso bhajati dhanado yati nidhanam |
vitandri mahendri-vitatirapi saṃmilita-dṛsa
mahasaṃhareஉsmin viharati sati tvatpati rasau || 26 ||

japo jalpaḥ silpaṃ sakalamapi mudraviracana
gatiḥ pradakṣiṇya-kramaṇa-masanadya huti-vidhiḥ |
praṇamaḥ saṃvesaḥ sukhamakhila-matmarpaṇa-dṛsa
saparya paryaya-stava bhavatu yanme vilasitam || 27 ||

sudhamapyasvadya prati-bhaya-jaramṛtyu-hariṇiṃ
vipadyante visve vidhi-satamakhadya diviṣadaḥ |
karalaṃ yat kṣvelaṃ kabalitavataḥ kalakalana
na sambhostanmūlaṃ tava janani taṭaṅka mahima || 28 ||

kiriṭaṃ vairincaṃ parihara puraḥ kaiṭabhabhidaḥ
kaṭhore koṭhire skalasi jahi jambhari-makuṭam |
praṇamreṣveteṣu prasabha-mupayatasya bhavanaṃ
bhavasyabhyutthane tava parijanokti-rvijayate || 29 ||

svadehodbhūtabhi-rghṛṇibhi-raṇimadyabhi-rabhito
niṣevye nitye tva mahamiti sada bhavayati yaḥ |
kimascaryaṃ tasya trinayana-samṛddhiṃ tṛṇayato
mahasaṃvartagni-rviracayati nirajanavidhim || 30 ||

catuḥ-ṣaṣṭaya tantraiḥ sakala matisandhaya bhuvanaṃ
sthitastattta-siddhi prasava paratantraiḥ pasupatiḥ |
punastva-nnirbandha dakhila-puruṣarthaika ghaṭana-
svatantraṃ te tantraṃ kṣititala mavatitara-didam || 31 ||

sivaḥ saktiḥ kamaḥ kṣiti-ratha raviḥ sitakiraṇaḥ
smaro haṃsaḥ sakra-stadanu ca para-mara-harayaḥ |
ami hṛllekhabhi-stisṛbhi-ravasaneṣu ghaṭita
bhajante varṇaste tava janani namavayavatam || 32 ||

smaraṃ yoniṃ lakṣmiṃ tritaya-mida-madau tava mano
rnidhayaike nitye niravadhi-mahabhoga-rasikaḥ |
bhajanti tvaṃ cintamaṇi-guṇanibaddhakṣa-valayaḥ
sivagnau juhvantaḥ surabhighṛta-dharahuti-satai || 33 ||

sariraṃ tvaṃ sambhoḥ sasi-mihira-vakṣoruha-yugaṃ
tavatmanaṃ manye bhagavati navatmana-managham |
ataḥ seṣaḥ seṣityaya-mubhaya-sadharaṇataya
sthitaḥ sambandho vaṃ samarasa-parananda-parayoḥ || 34 ||

manastvaṃ vyoma tvaṃ marudasi marutsarathi-rasi
tvamapa-stvaṃ bhūmi-stvayi pariṇatayaṃ na hi param |
tvameva svatmanaṃ pariṇmayituṃ visva vapuṣa
cidanandakaraṃ sivayuvati bhavena bibhṛṣe || 35 ||

tavaṅnacakrasthaṃ tapana-sasi koṭi-dyutidharaṃ
paraṃ sambhu vande parimilita-parsvaṃ paracita |
yamaradhyan bhaktya ravi sasi sucina-maviṣaye
niraloke ‌உloke nivasati hi bhaloka-bhuvane || 36 ||

visuddhau te suddhasphatika visadaṃ vyoma-janakaṃ
sivaṃ seve devimapi sivasamana-vyavasitam |
yayoḥ kantya yantyaḥ sasikiraṇ-sarūpyasaraṇe
vidhūtanta-rdhvanta vilasati cakoriva jagati || 37 ||

samunmilat saṃvitkamala-makarandaika-rasikaṃ
bhaje haṃsadvandvaṃ kimapi mahataṃ manasacaram |
yadalapa-daṣṭadasa-guṇita-vidyapariṇatiḥ
yadadatte doṣad guṇa-makhila-madbhyaḥ paya iva || 38 ||

tava svadhiṣṭhane hutavaha-madhiṣṭhaya nirataṃ
tamiḍe saṃvartaṃ janani mahatiṃ taṃ ca samayam |
yadaloke lokan dahati mahasi krodha-kalite
dayardra ya dṛṣṭiḥ sisira-mupacaraṃ racayati || 39 ||

taṭitvantaṃ saktya timira-paripanthi-sphuraṇaya
sphura-nna naratnabharaṇa-pariṇaddhendra-dhanuṣam |
tava syamaṃ meghaṃ kamapi maṇipūraika-saraṇaṃ
niṣeve varṣantaṃ-haramihira-taptaṃ tribhuvanam || 40 ||

tavadhare mūle saha samayaya lasyaparaya
navatmana manye navarasa-mahataṇḍava-naṭam |
ubhabhya metabhya-mudaya-vidhi muddisya dayaya
sanathabhyaṃ jaṅne janaka jananimat jagadidam || 41 ||

dvitiya bhagaḥ – saundarya lahari

gatai-rmaṇikyatvaṃ gaganamaṇibhiḥ sandraghaṭitaṃ
kiriṭaṃ te haimaṃ himagirisute kitayati yaḥ ||
sa niḍeyacchaya-cchuraṇa-sakalaṃ candra-sakalaṃ
dhanuḥ saunasiraṃ kimiti na nibadhnati dhiṣaṇam || 42 ||

dhunotu dhvantaṃ na-stulita-dalitendivara-vanaṃ
ghanasnigdha-slakṣṇaṃ cikura nikurumbaṃ tava sive |
yadiyaṃ saurabhyaṃ sahaja-mupalabdhuṃ sumanaso
vasantyasmin manye balamathana vaṭi-viṭapinam || 43 ||

tanotu kṣemaṃ na-stava vadanasaundaryalahari
parivahasrotaḥ-saraṇiriva simantasaraṇiḥ|
vahanti- sindūraṃ prabalakabari-bhara-timira
dviṣaṃ bṛndai-rvandikṛtameva navinarka keraṇam || 44 ||

aralai svabhavya-dalikalabha-sasribhi ralakaiḥ
paritaṃ te vaktraṃ parihasati paṅkeruharucim |
darasmere yasmin dasanaruci kinjalka-rucire
sugandhau madyanti smaradahana cakṣu-rmadhulihaḥ || 45 ||

lalaṭaṃ lavaṇya dyuti vimala-mabhati tava yat
dvitiyaṃ tanmanye makuṭaghaṭitaṃ candrasakalam |
viparyasa-nyasa dubhayamapi sambhūya ca mithaḥ
sudhalepasyūtiḥ pariṇamati raka-himakaraḥ || 46 ||

bhruvau bhugne kincidbhuvana-bhaya-bhaṅgavyasanini
tvadiye netrabhyaṃ madhukara-rucibhyaṃ dhṛtaguṇam |
dhanu rmanye savyetarakara gṛhitaṃ ratipateḥ
prakoṣṭe muṣṭau ca sthagayate nigūḍhantara-mume || 47 ||

ahaḥ sūte savya tava nayana-markatmakataya
triyamaṃ vamaṃ te sṛjati rajaninayakataya |
tṛtiya te dṛṣṭi-rdaradalita-hemambuja-ruciḥ
samadhatte sandhyaṃ divasar-nisayo-rantaracarim || 48 ||

visala kalyaṇi sphutaruci-rayodhya kuvalayaiḥ
kṛpadharadhara kimapi madhuraஉ‌உbhogavatika |
avanti dṛṣṭiste bahunagara-vistara-vijaya
dhruvaṃ tattannama-vyavaharaṇa-yogyavijayate || 49 ||

kavinaṃ sandarbha-stabaka-makarandaika-rasikaṃ
kaṭakṣa-vyakṣepa-bhramarakalabhau karṇayugalam |
amuncntau dṛṣṭva tava navarasasvada-taralau
asūya-saṃsarga-dalikanayanaṃ kincidaruṇam || 50 ||

sive saṅgarardra taditarajane kutsanapara
saroṣa gaṅgayaṃ girisacarite vismayavati |
harahibhyo bhita sarasiruha saubhagya-janani
sakhiṣu smera te mayi janani dṛṣṭiḥ sakaruṇa || 51 ||

gate karṇabhyarṇaṃ garuta iva pakṣmaṇi dadhati
puraṃ bhettu-scittaprasama-rasa-vidravaṇa phale |
ime netre gotradharapati-kulottaṃsa-kalike
tavakarṇakṛṣṭa smarasara-vilasaṃ kalayataḥ|| 52 ||

vibhakta-traivarṇyaṃ vyatikarita-lilanjanataya
vibhati tvannetra tritaya mida-misanadayite |
punaḥ sraṣṭuṃ devan druhiṇa hari-rudranuparatan
rajaḥ satvaṃ vebhrat tama iti guṇanaṃ trayamiva || 53 ||

pavitrikartuṃ naḥ pasupati-paradhina-hṛdaye
dayamitrai rnetrai-raruṇa-dhavala-syama rucibhiḥ |
nadaḥ soṇo gaṅga tapanatanayeti dhruvamum
trayaṇaṃ tirthana-mupanayasi sambheda-managham || 54 ||

nimeṣonmeṣabhyaṃ pralayamudayaṃ yati jagati
tavetyahuḥ santo dharaṇidhara-rajanyatanaye |
tvadunmeṣajjataṃ jagadida-maseṣaṃ pralayataḥ
paretratuṃ saṃṅke parihṛta-nimeṣa-stava dṛsaḥ || 55 ||

tavaparṇe karṇe japanayana paisunya cakita
niliyante toye niyata manimeṣaḥ sapharikaḥ |
iyaṃ ca sri-rbaddhacchadapuṭakavaṭaṃ kuvalayaṃ
jahati pratyūṣe nisi ca vighatayya pravisati|| 56 ||

dṛsa draghiyasya daradalita nilotpala ruca
daviyaṃsaṃ dinaṃ snapa kṛpaya mamapi sive |
anenayaṃ dhanyo bhavati na ca te haniriyata
vane va harmye va samakara nipato himakaraḥ || 57 ||

aralaṃ te paliyugala-magarajanyatanaye
na keṣa-madhatte kusumasara kodaṇḍa-kutukam |
tirascino yatra sravaṇapatha-mullṅyya vilasan
apaṅga vyasaṅgo disati sarasandhana dhiṣaṇam || 58 ||

sphuradgaṇḍabhoga-pratiphalita taṭṅka yugalaṃ
catuscakraṃ manye tava mukhamidaṃ manmatharatham |
yamaruhya druhya tyavaniratha markenducaraṇaṃ
mahaviro maraḥ pramathapataye sajjitavate || 59 ||

sarasvatyaḥ sūkti-ramṛtalahari kausalahariḥ
pibnatyaḥ sarvaṇi sravaṇa-culukabhya-maviralam |
camatkaraḥ-slaghacalita-sirasaḥ kuṇḍalagaṇo
jhaṇatkaraistaraiḥ prativacana-macaṣṭa iva te || 60 ||

asau nasavaṃsa-stuhinagirivaṇsa-dhvajapaṭi
tvadiyo nediyaḥ phalatu phala-masmakamucitam |
vahatyantarmuktaḥ sisirakara-nisvasa-galitaṃ
samṛddhya yattasaṃ bahirapi ca muktamaṇidharaḥ || 61 ||

prakṛtyaஉ‌உraktaya-stava sudati dandacchadaruceḥ
pravakṣye sadṛsyaṃ janayatu phalaṃ vidrumalata |
na bimbaṃ tadbimba-pratiphalana-raga-daruṇitaṃ
tulamadhraroḍhuṃ kathamiva vilajjeta kalaya || 62 ||

smitajyotsnajalaṃ tava vadanacandrasya pibataṃ
cakoraṇa-masi-datirasataya cancu-jaḍima |
ataste sitaṃso-ramṛtalahari mamlarucayaḥ
pibanti svacchandaṃ nisi nisi bhṛsaṃ kanji kadhiya || 63 ||

avisrantaṃ patyurguṇagaṇa kathamreḍanajapa
japapuṣpacchaya tava janani jihva jayati sa |
yadagrasinayaḥ sphaṭikadṛṣa-dacchacchavimayi
sarasvatya mūrtiḥ pariṇamati maṇikyavapuṣa || 64 ||

raṇe jitva daitya napahṛta-sirastraiḥ kavacibhiḥ
nivṛttai-scaṇḍaṃsa-tripurahara-nirmalya-vimukhaiḥ |
visakhendropendraiḥ sasivisada-karpūrasakala
viliyante matastava vadanatambūla-kabalaḥ || 65 ||

vipancya gayanti vividha-mapadanaṃ pasupate-
stvayarabdhe vaktuṃ calitasirasa sadhuvacane |
tadiyai-rmadhuryai-rapalapita-tantrikalaravaṃ
nijaṃ viṇaṃ vaṇiṃ niculayati colena nibhṛtam || 66 ||

karagreṇa spṛṣṭaṃ tuhinagiriṇa vatsalataya
giriseno-dastaṃ muhuradharapanakulataya |
karagrahyaṃ sambhormukhamukuravṛntaṃ girisute
kathaṅkaraṃ brūma-stava cubukamopamyarahitam || 67 ||

bhujasleṣannityaṃ puradamayituḥ kanṭakavati
tava griva dhatte mukhakamalanala-sriyamiyam |
svataḥ sveta kala garu bahula-jambalamalina
mṛṇalilalityaṃ vahati yadadho haralatika || 68 ||

gale rekhastisro gati gamaka gitaika nipuṇe
vivaha-vyanaddha-praguṇaguṇa-saṅkhya pratibhuvaḥ |
virajante nanavidha-madhura-ragakara-bhuvaṃ
trayaṇaṃ gramaṇaṃ sthiti-niyama-simana iva te || 69 ||

mṛṇali-mṛdvinaṃ tava bhujalatanaṃ catasṛṇaṃ
caturbhiḥ saundrayaṃ sarasijabhavaḥ stauti vadanaiḥ |
nakhebhyaḥ santrasyan prathama-mathana dantakaripoḥ
caturṇaṃ sirṣaṇaṃ sama-mabhayahastarpaṇa-dhiya || 70 ||

nakhana-mudyotai-rnavanalinaragaṃ vihasataṃ
karaṇaṃ te kantiṃ kathaya kathayamaḥ kathamume |
kayacidva samyaṃ bhajatu kalaya hanta kamalaṃ
yadi kriḍallakṣmi-caraṇatala-lakṣarasa-caṇam || 71 ||

samaṃ devi skanda dvipivadana pitaṃ stanayugaṃ
tavedaṃ naḥ khedaṃ haratu satataṃ prasnuta-mukham |
yadalokyasaṅkakulita hṛdayo hasajanakaḥ
svakumbhau herambaḥ parimṛsati hastena jhaḍiti || 72 ||

amū te vakṣoja-vamṛtarasa-maṇikya kutupau
na sandehaspando nagapati patake manasi naḥ |
pibantau tau yasma davidita vadhūsaṅga rasikau
kumaravadyapi dviradavadana-krauncdalanau || 73 ||

vahatyamba stmberama-danuja-kumbhaprakṛtibhiḥ
samarabdhaṃ muktamaṇibhiramalaṃ haralatikam |
kucabhogo bimbadhara-rucibhi-rantaḥ sabalitaṃ
pratapa-vyamisraṃ puradamayituḥ kirtimiva te || 74 ||

tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ
payaḥ paravaraḥ parivahati sarasvatamiva |
dayavatya dattaṃ draviḍasisu-rasvadya tava yat
kavinaṃ prauḍhana majani kamaniyaḥ kavayita || 75 ||

harakrodha-jvalavalibhi-ravaliḍhena vapuṣa
gabhire te nabhisarasi kṛtasaṅo manasijaḥ |
samuttasthau tasma-dacalatanaye dhūmalatika
janastaṃ janite tava janani romavaliriti || 76 ||

yadetatkalindi-tanutara-taraṅgakṛti sive
kṛse madhye kincijjanani tava yadbhati sudhiyam |
vimarda-danyonyaṃ kucakalasayo-rantaragataṃ
tanūbhūtaṃ vyoma pravisadiva nabhiṃ kuhariṇim || 77 ||

sthiro gaṅga vartaḥ stanamukula-romavali-lata
kalavalaṃ kuṇḍaṃ kusumasara tejo-hutabhujaḥ |
rate-rlilagaraṃ kimapi tava nabhirgirisute
beladvaraṃ siddhe-rgirisanayananaṃ vijayate || 78 ||

nisarga-kṣiṇasya stanataṭa-bhareṇa klamajuṣo
namanmūrte rnaritilaka sanakai-struṭyata iva |
ciraṃ te madhyasya truṭita taṭini-tira-taruṇa
samavastha-sthemno bhavatu kusalaṃ sailatanaye || 79 ||

kucau sadyaḥ svidya-ttaṭaghaṭita-kūrpasabhidurau
kaṣantau-daurmūle kanakakalasabhau kalayata |
tava tratuṃ bhaṅgadalamiti valagnaṃ tanubhuva
tridha naddhm devi trivali lavalivallibhiriva || 80 ||

gurutvaṃ vistaraṃ kṣitidharapatiḥ parvati nijat
nitamba-dacchidya tvayi haraṇa rūpeṇa nidadhe |
ataste vistirṇo gururayamaseṣaṃ vasumatiṃ
nitamba-pragbharaḥ sthagayati saghutvaṃ nayati ca || 81 ||

karindraṇaṃ suṇḍan-kanakakadali-kaṇḍapaṭaliṃ
ubhabhyamūrubhya-mubhayamapi nirjitya bhavati |
suvṛttabhyaṃ patyuḥ praṇatikaṭhinabhyaṃ girisute
vidhiṅne janubhyaṃ vibudha karikumbha dvayamasi || 82 ||

parajetuṃ rudraṃ dviguṇasaragarbhau girisute
niṣaṅgau jaṅghe te viṣamavisikho baḍha-makṛta |
yadagre dṛsyante dasasaraphalaḥ padayugali
nakhagracchanmanaḥ sura mukuṭa-saṇaika-nisitaḥ || 83 ||

srutinaṃ mūrdhano dadhati tava yau sekharataya
mamapyetau mataḥ serasi dayaya dehi caraṇau |
yaya–oḥ padyaṃ pathaḥ pasupati jaṭajūṭa taṭini
yayo-rlakṣa-lakṣmi-raruṇa haricūḍamaṇi ruciḥ || 84 ||

namo vakaṃ brūmo nayana-ramaṇiyaya padayoḥ
tavasmai dvandvaya sphuṭa-ruci rasalaktakavate |
asūyatyatyantaṃ yadabhihananaya spṛhayate
pasūna-misanaḥ pramadavana-kaṅkelitarave || 85 ||

mṛṣa kṛtva gotraskhalana-matha vailakṣyanamitaṃ
lalaṭe bhartaraṃ caraṇakamale taḍayati te |
ciradantaḥ salyaṃ dahanakṛta munmūlitavata
tulakoṭikvaṇaiḥ kilikilita misana ripuṇa || 86 ||

himani hantavyaṃ himagirinivasaika-caturau
nisayaṃ nidraṇaṃ nisi-caramabhage ca visadau |
varaṃ lakṣmipatraṃ sriya-matisṛhanto samayinaṃ
sarojaṃ tvatpadau janani jayata-scitramiha kim || 87 ||

padaṃ te kirtinaṃ prapadamapadaṃ devi vipadaṃ
kathaṃ nitaṃ sadbhiḥ kaṭhina-kamaṭhi-karpara-tulam |
kathaṃ va bahubhya-mupayamanakale purabhida
yadadaya nyastaṃ dṛṣadi dayamanena manasa || 88 ||

nakhai-rnakastriṇaṃ karakamala-saṅkoca-sasibhiḥ
tarūṇaṃ divyanaṃ hasata iva te caṇḍi caraṇau |
phalani svaḥsthebhyaḥ kisalaya-karagreṇa dadataṃ
daridrebhyo bhadraṃ sriyamanisa-mahnaya dadatau || 89 ||

dadane dinebhyaḥ sriyamanisa-masanusadṛsiṃ
amandaṃ saundaryaṃ prakara-makarandaṃ vikirati |
tavasmin mandara-stabaka-subhage yatu caraṇe
nimajjan majjivaḥ karaṇacaraṇaḥ ṣṭcaraṇatam || 90 ||

padanyasa-kriḍa paricaya-mivarabdhu-manasaḥ
skhalantaste khelaṃ bhavanakalahaṃsa na jahati |
atasteṣaṃ sikṣaṃ subhagamaṇi-manjira-raṇita-
cchaladacakṣaṇaṃ caraṇakamalaṃ carucarite || 91 ||

gataste mancatvaṃ druhiṇa hari rudresvara bhṛtaḥ
sivaḥ svaccha-cchaya-ghaṭita-kapaṭa-pracchadapaṭaḥ |
tvadiyanaṃ bhasaṃ pratiphalana ragaruṇataya
sariri sṛṅgaro rasa iva dṛsaṃ dogdhi kutukam || 92 ||

arala keseṣu prakṛti sarala mandahasite
siriṣabha citte dṛṣadupalasobha kucataṭe |
bhṛsaṃ tanvi madhye pṛthu-rurasijaroha viṣaye
jagattratuṃ sambho-rjayati karuṇa kacidaruṇa || 93 ||

kalaṅkaḥ kastūri rajanikara bimbaṃ jalamayaṃ
kalabhiḥ karpūrai-rmarakatakaraṇḍaṃ nibiḍitam |
atastvadbhogena pratidinamidaṃ riktakuharaṃ
vidhi-rbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte || 94 ||

purarante-rantaḥ puramasi tata-stvacaraṇayoḥ
saparya-maryada taralakaraṇana-masulabha |
tatha hyete nitaḥ satamakhamukhaḥ siddhimatulaṃ
tava dvaropantaḥ sthitibhi-raṇimadyabhi-ramaraḥ || 95 ||

kalatraṃ vaidhatraṃ katikati bhajante na kavayaḥ
sriyo devyaḥ ko va na bhavati patiḥ kairapi dhanaiḥ |
mahadevaṃ hitva tava sati satina-macarame
kucabhya-masaṅgaḥ kuravaka-taro-rapyasulabhaḥ || 96 ||

giramahu-rdeviṃ druhiṇagṛhiṇi-magamavido
hareḥ patniṃ padmaṃ harasahacari-madritanayam |
turiya kapi tvaṃ duradhigama-nissima-mahima
mahamaya visvaṃ bhramayasi parabrahmamahiṣi || 97 ||

kada kale mataḥ kathaya kalitalaktakarasaṃ
pibeyaṃ vidyarthi tava caraṇa-nirṇejanajalam |
prakṛtya mūkanamapi ca kavita0karaṇataya
kada dhatte vaṇimukhakamala-tambūla-rasatam || 98 ||

sarasvatya lakṣmya vidhi hari sapatno viharate
rateḥ pativratyaṃ sithilapati ramyeṇa vapuṣa |
ciraṃ jivanneva kṣapita-pasupasa-vyatikaraḥ
paranandabhikhyaṃ rasayati rasaṃ tvadbhajanavan || 99 ||

pradipa jvalabhi-rdivasakara-nirajanavidhiḥ
sudhasūte-scandropala-jalalavai-raghyaracana |
svakiyairambhobhiḥ salila-nidhi-sauhityakaraṇaṃ
tvadiyabhi-rvagbhi-stava janani vacaṃ stutiriyam || 100 ||

saundayalahari mukhyastotraṃ saṃvartadayakam |
bhagavadpada sankluptaṃ paṭhen muktau bhavennaraḥ ||
saundaryalahari stotraṃ sampūrṇaṃ

Post a Comment

0Comments

Post a Comment (0)