Gopika Geetham Lyrics | Lord Krishna | Aarde Lyrics

Aarde Lyrics

 

gopika geetham lyrics in hindi  gopika geetham lyrics in english gopika geetham haridas giri gopika geetham in bhagavatam gopika geetham in malayalam pdf gopika geetham in telugu gopika geetham in tamil pdf gopika geetham lyrics in sanskrit gopika geetham lyrics in kannada gopika geetham meaning in tamil gopika geetham meaning

Album : Devotonal

Song/Sloka/ : Gopika Geetham

Lord Krishna

Get This In Telugu Lyrics 







Gopika Geetham/ Gitam Lyrics




॥ gopi gitam (gopika gitam) ॥

gopya ucuh |

jayati tedhikam janmana vrajah
srayata indira sasvadatra hi |
dayita drsyatam diksu tavaka-
stvayi dhrtasavastvam vichinvate || 1 ||

saradudasaye sadhujatasat
sarasijodarasrimusa drsa |
suratanatha tesulkadasika
varada nighnato neha kim vadhah || 2 ||

visajalapyayad vyalaraksasad
varsamarutad vaidyutanalat |
vrsamayatmajad visvatobhaya-
drsabha te vayam raksita muhuh || 3 ||

na khalu gopikanandano bhava-
nakhiladehinamantaratmadrk |
vikhanasa’rthito visvaguptaye
sakha udeyivan satvatam kule || 4 ||

viracitabhayam vrsnidhurya te
saranamiyusam samsrterbhayat |
karasaroruham kanta kamadam
sirasi dhehi nah srikaragraham || 5 ||

vrajajanartihan vira yositam
nijajanasmayadhvamsanasmita |
bhaja sakhe bhavatkiṅkarih sma no
jalaruhananam charu darsaya || 6 ||

pranatadehinam papakarsanam
trnacharanugam sriniketanam |
phaniphanarpitam te padambujam
krnu kucesu nah krndhi hrcchayam || 7 ||

madhuraya gira valguvakyaya
budhamanojnaya puskareksana |
vidhikaririma vira muhyati-
radharasidhuna’pyayayasva nah || 8 ||

tava kathamrtam taptajivanam
kavibhiriditam kalmasapaham |
sravanamaṅgalam srimadatatam
bhuvi grnanti te bhurida janah || 9 ||

prahasitam priya premaviksitam
viharanam ca te dhyanamaṅgalam |
rahasi samvido ya hrdisprsah
kuhaka no manah ksobhayanti hi || 10 ||

calasi yadvrajachharayan pasun
nalinasundaram natha te padam |
silatrnaṅkuraih sidatiti nah
kalilatam manah kanta gacchati || 11 ||

dinapariksaye nilakuntalai-
rvanaruhananam bibhradavrtam |
ghanarajasvalam darsayanmuhu-
rmanasi nah smaram vira yacchasi || 12 ||

pranatakamadam padmajarcitam
dharanimandanam dhyeyamapadi |
caranapaṅkajam santamam cha te
ramana nah stanesvarpayadhihan || 13 ||

suratavardhanam sokanasanam
svaritavenuna susṭhu chumbitam |
itararagavismaranam nrnam
vitara vira nastedharamrtam || 14 ||

aṭati yadbhavanahni kananam
truṭiryugayate tvamapasyatam |
kuṭilakuntalam srimukham ca te
jada udiksatam paksmakrddrsam || 15 ||

patisutanvayabhratrbandhava-
nativilaṅghya tentyachyutagatah |
gatividastavodgitamohitah
kitava yositah kastyajennisi || 16 ||

rahasi samvidam hrcchayodayam
prahasitananam premaviksanam |
brhadurah sriyo viksya dhama te
muhuratisprha muhyate manah || 17 ||

vrajavanaukasam vyaktiraṅga te
vrjinahantryalam visvamaṅgalam |
tyaja manak cha nastvatsprhatmanam
svajanahrdrujam yannisudanam || 18 ||

yatte sujatacaranamburuham stanesu
bhitah sanaih priya dadhimahi karkasesu |
tenaṭavimaṭasi tadvyathate na kimsvit
kurpadibhirbhramati dhirbhavadayusam nah || 19 ||

[** adhika slokah –
sri suka uvacha –
iti gopyah pragayantyah pralapantyascacitradha |
ruruduh susvaram rajan krsnadarsanalalasah ||
tasamavirabhucchaurih smayamanamukhambujah |
pitambaradharah sragvi saksanmanmathamanmathah ||

**]

iti srimadbhagavata mahapurane paramahamsyam samhitayam
dasamaskandhe purvardhe rasakridayam gopigitam namaikatrimsodhyayah ||

Post a Comment

0Comments

Post a Comment (0)