Ganapati Atharva Sheersham Lyrics | Lord Ganesha | Devotional Lyrics

Aarde Lyrics

Album: Lord Ganesha Songs/ Stotram

Song/ Stotram-Ganapati Atharva Sheersham
WRITER :: 
Telugu Script Lyrics CLICK HERE


Ganapati Atharva Sheersham Lyrics




|| gaNapatyatharvasheershhopanishhat (shree gaNeshhaatharvashheershham) ||

oM bhadraM karNe'bhiH shRRiNuyaama' devaaH | bhadraM pa'shyemaakshhabhiryaja'traaH | sthirairangai''stushhThuvaag/M sa'stanoobhi'H | vyashe'ma devahi'taM yadaayu'H | svasti na indro' vRRiddhashra'vaaH | svasti na'H pooshhaa vishvave'daaH | svasti nastaarkshhyo ari'shhTanemiH | svasti no bRRihaspati'rdadhaatu ||

oM shaantiH shaantiH shaanti'H ||

oM nama'ste gaNapa'taye | tvameva pratyakshhaM tattva'masi | tvameva kevalaM kartaa'.asi | tvameva kevalaM dhartaa'.asi | tvameva kevalaM hartaa'.asi | tvameva sarvaM khalvida'M brahmaasi | tvaM saakshhaadaatmaa'.asi nityam || 1 ||
RRi'taM vachmi | sa'tyaM vachmi || 2 || 

ava tvaM maam | ava' vaktaaram'' | ava' shrotaaram'' | ava' daataaram'' | ava' dhaataaram'' | avaanoochaanama'va shishhyam | ava' pashchaattaa''t | ava' purastaa''t | avottaraattaa''t | ava' dakshhiNaattaa''t | ava' chordhvaattaa''t | avaadharaattaa''t | sarvato maaM paahi paahi' samantaat || 3 ||

tvaM vaanmaya'stvaM chinmayaH | tvamaanandamaya'stvaM brahmamayaH | tvaM sachchidaanandaa.advi'teeyo.asi | tvaM pratyakshhaM brahmaa'si | tvaM gnyaanamayo vignyaana'mayo.asi || 4 ||

sarvaM jagadidaM tva'tto jaayate | sarvaM jagadidaM tva'ttastishhThati | sarvaM jagadidaM tvayi laya'meshhyati | sarvaM jagadidaM tvayi' pratyeti | tvaM bhoomiraapo.analo.ani'lo nabhaH | tvaM chatvaari vaa''kpadaani || 5 ||

tvaM guNatra'yaateetaH | tvaM avasthaatra'yaateetaH | tvaM dehatra'yaateetaH | tvaM kaalatra'yaateetaH | tvaM moolaadhaarasthito'.asi nityam | tvaM shaktitra'yaatmakaH | tvaaM yogino dhyaaya'nti nityam | tvaM brahmaa tvaM vishhNustvaM rudrastvamindrastvamagnistvaM vaayustvaM sooryastvaM chandramaastvaM brahma bhoorbhuvaH svarom || 6 ||

gaNaadiM'' poorva'muchchaarya varNaadee''M stadanantaram | anusvaaraH pa'rataraH | ardhe''ndulasitam | taare'Na RRiddham | .etattava manu'svaroopam | gakaaraH poo''rvaroopam | akaaro madhya'maroopam | anusvaarashchaa''ntyaroopam | bindurutta'raroopam | naada'H sandhaanam | sagMhi'taa sandhiH | saishhaa gaNe'shavidyaa | gaNa'ka RRishhiH | nichRRidgaaya'treecChandaH | shree mahaagaNapati'rdevataa | oM gaM gaNapa'taye namaH || 7 ||

ekadantaaya' vidmahe' vakratuNDaaya' dheemahi |
tanno' dantiH prachodayaa''t || 8 ||

ekadantaM cha'turhastaM paashama'Mkushadhaari'Nam | rada'M cha vara'daM hastairbibhraaNa'M mooshhakadhva'jam | rakta'M laMboda'raM shoorpakarNaka'M raktavaasa'sam | rakta'gandhaanu'liptaangaM raktapu'shhpaiH supooji'tam | bhaktaa'nukampi'naM devaM jagatkaa'raNamachyu'tam | aavi'rbhootaM cha' sRRishhTyaadau prakRRite''H purushhaatpa'ram | eva'M dhyaayati' yo nityaM sa yogee' yoginaaM va'raH || 9 ||

namo vraatapataye namo gaNapataye namaH pramathapataye namaste.astu lambodaraayaikadantaaya vighnavinaashine shivasutaaya shreevaradamoortaye
namaH || 10 ||

etadatharvasheershhaM yo.adheete | sa brahmabhooyaa'ya kalpate | sa sarvavighnai''rna baadhyate | sa sarvataH sukha'medhate | sa panchamahaapaapaa''t pramuchyate | saayama'dheeyaano divasakRRitaM paapa'M naashayati | praatara'dheeyaano raatrikRRitaM paapa'M naashayati | saayaM praataH pra'yunjaano paapo.apaa'po bhavati | dharmaarthakaamamokshha'M cha vindati | idamatharvasheershhamashishhyaaya' na deyam | yo yadi mo'haad daasyati sa paapee'yaan bhavati | sahasraavartanaadyaM yaM kaama'madheete | taM tamane'na saadhayet || 11 ||

anena gaNapatima'bhishhinchati | sa vaa'gmee bhavati | chaturthyaamana'shnan japati sa vidyaa'vaan bhavati | ityatharva'Navaakyam | brahmaadyaachara'NaM vidyaanna bibheti kadaa'chaneti || 12 ||

yo doorvaanku'rairyajati sa vaishravaNopa'mo bhavati | yo laa'jairyajati sa yasho'vaan bhavati | sa medhaa'vaan bhavati | yo modakasahasre'Na yajati sa vaanChitaphalama'vaapnoti | yaH saajya sami'dbhiryajati sa sarvaM labhate sa sa'rvaM labhate || 13 ||

ashhTau braahmaNaan samyag graa'hayitvaa sooryavarcha'svee bhavati | sooryagrahe ma'haanadyaaM pratimaasannidhau vaa japtvaa siddhama'ntro bhavati | mahaavighnaa''t pramuchyate | mahaadoshhaa''t pramuchyate | mahaapaapaa''t pramuchyate | mahaapratyavaayaa''t pramuchyate | sa sarva'vidbhavati sa sarva'vidbhavati | ya e'vaM veda | ityu'panishha't || 14 ||

oM bhadraM karNe'bhiH shRRiNuyaama' devaaH | bhadraM pa'shyemaakshhabhiryaja'traaH | sthirairangai''stushhThuvaag/M sa'stanoobhi'H | vyashe'ma devahi'taM yadaayu'H | svasti na indro' vRRiddhashra'vaaH | svasti na'H pooshhaa vishvave'daaH | svasti nastaarkshhyo ari'shhTanemiH | svasti no bRRihaspati'rdadhaatu ||

oM shaantiH shaantiH shaanti'H ||

Post a Comment

0Comments

Post a Comment (0)