DEVI ASWADHATI (AMBA STUTI) Lyrics | Lord Durga | Devotional Lyrics

Aarde Lyrics

Album: Lord Durga Devi Songs/ Stotram
Song/ Stotram- DEVI ASWADHATI (AMBA STUTI)
WRITER :: Kalidas 

ఈ లిరిక్స్ ఇంగ్లీష్ ఫాంట్స్ లో పొందండి :: ENGLISH SCRIPT 


ceṭī bhavannikhila kheṭī kadambavana vāṭīṣu nāki paṭalī
koṭīra cārutara koṭī maṇīkiraṇa koṭī karambita padā |
pāṭīragandhi kucaśāṭī kavitva paripāṭīmagādhipa sutā
ghoṭīkhurādadhika dhāṭīmudāra mukha vīṭīrasena tanutām || 1 || śā. ||

dvaipāyana prabhṛti śāpāyudha tridiva sopāna dhūḷi caraṇā
pāpāpaha svamanu jāpānulīna jana tāpāpanoda nipuṇā |
nīpālayā surabhi dhūpālakā duritakūpādudancayatumām
rūpādhikā śikhari bhūpāla vaṃśamaṇi dīpāyitā bhagavatī || 2 || śā. ||

yāḷībhi rātmatanutālīnakṛtpriyaka pāḷīṣu khelati bhavā
vyāḷī nakulyasita cūḷī bharā caraṇa dhūḷī lasanmaṇigaṇā |
yāḷī bhṛti śravasi tāḷī daḷaṃ vahati yāḷīka śobhi tilakā
sāḷī karotu mama kāḷī manaḥ svapada nāḷīka sevana vidhau || 3 || śā. ||

bālāmṛtāṃśu nibha phālāmanā garuṇa celā nitamba phalake
kolāhala kṣapita kālāmarākuśala kīlāla śoṣaṇa raviḥ |
sthūlākuce jalada nīlākace kalita vīlā kadamba vipine
śūlāyudha praṇati śīlā dadhātu hṛdi śailādhi rāja tanayā || 4 || śā. ||

kambāvatīva saviḍambā gaḷena nava tumbābha vīṇa savidhā
bimbādharā vinata śambāyudhādi nikurumbā kadamba vipine |
ambā kuraṅga madajambāla roci riha lambālakā diśatu me
śaṃ bāhuleya śaśi bimbābhi rāma mukha sambādhitā stana bharā || 5 || śā. ||

dāsāyamāna sumahāsā kadambavana vāsā kusumbha sumano
vāsā vipañci kṛta rāsā vidhūta madhu māsāravinda madhurā |
kāsāra sūna tati bhāsābhirāma tanu rāsāra śīta karuṇā
nāsā maṇi pravara bhāsā śivā timira māsāye duparatim || 6 || śā. ||

nyaṅkākare vapuṣi kaṅkāḷa rakta puṣi kaṅkādi pakṣi viṣaye
tvaṃ kāmanā mayasi kiṃ kāraṇaṃ hṛdaya paṅkāri me hi girijām |
śaṅkāśilā niśita ṭaṅkāyamāna pada saṅkāśamāna sumano
jhaṅkāri bhṛṅgatati maṅkānupeta śaśi saṅkāśa vaktra kamalām || 7 || śā. ||

jambhāri kumbhi pṛthu kumbhāpahāsi kuca sambhāvya hāra latikā
rambhā karīndra kara dambhāpahorugati ḍimbhānurañjita padā |
śambhā udāra parirambhāṅkurat pulaka dambhānurāga piśunā
śaṃ bhāsurābharaṇa gumbhā sadā diśatu śumbhāsura praharaṇā || 8 || śā. ||

dākṣāyaṇī danuja śikṣā vidhau vikṛta dīkṣā manohara guṇā
bhikṣāśino naṭana vīkṣā vinoda mukhi dakṣādhvara praharaṇā |
vīkṣāṃ vidhehi mayi dakṣā svakīya jana pakṣā vipakṣa vimukhī
yakṣeśa sevita nirākṣepa śakti jaya lakṣāvadhāna kalanā || 9 || śā. ||

vandāru loka vara sandhāyinī vimala kundāvadāta radanā
bṛndāru bṛnda maṇi bṛndāravinda makarandābhiṣikta caraṇā |
mandānilā kalita mandāra dāmabhiramandābhirāma makuṭā
mandākinī javana bhindāna vācamaravindānanā diśatu me || 10 || śā. ||

yatrāśayo lagati tatrāgajā bhavatu kutrāpi nistula śukā
sutrāma kāla mukha satrāsakaprakara sutrāṇa kāri caraṇā |
chatrānilātiraya pattrābhibhirāma guṇa mitrāmarī sama vadhūḥ
ku trāsahīna maṇi citrākṛti sphurita putrādi dāna nipuṇā || 11 || śā. ||

kūlātigāmi bhaya tūlāvaḷijvalanakīlā nijastuti vidhā
kolāhalakṣapita kālāmarī kuśala kīlāla poṣaṇa ratā |
sthūlākuce jalada nīlākace kalita līlā kadamba vipine
śūlāyudha praṇati śīlā vibhātu hṛdi śailādhirāja tanayā || 12 || śā. ||

indhāna kīra maṇibandhā bhave hṛdayabandhā vatīva rasikā
sandhāvatī bhuvana sandhāraṇe pyamṛta sindhāvudāra nilayā |
gandhānubhāva muhurandhāli pīta kaca bandhā samarpayatu me
śaṃ dhāma bhānumapi rundhāna māśu pada sandhāna mapyanugatā || 13 || śā. ||

Post a Comment

0Comments

Post a Comment (0)